Original

यद चैश्व्चर्यवन्तोऽपि क्षयिञः स्वर्गवासिनः ।को नाम स्वर्गवासाय क्षेष्णवे स्पृहयेद् बुधः ॥ ५८ ॥

Segmented

यदा च ऐश्वर्यवन्तः ऽपि क्षयिणः स्वर्ग-वासिनः को नाम स्वर्ग-वासाय क्षेष्णवे स्पृहयेद् बुधः

Analysis

Word Lemma Parse
यदा यदा pos=i
pos=i
ऐश्वर्यवन्तः ऐश्वर्यवत् pos=a,g=m,c=1,n=p
ऽपि अपि pos=i
क्षयिणः क्षयिन् pos=a,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
को pos=n,g=m,c=1,n=s
नाम नाम pos=i
स्वर्ग स्वर्ग pos=n,comp=y
वासाय वास pos=n,g=m,c=4,n=s
क्षेष्णवे क्षेष्णु pos=a,g=m,c=4,n=s
स्पृहयेद् स्पृहय् pos=v,p=3,n=s,l=vidhilin
बुधः बुध pos=a,g=m,c=1,n=s