Original

अशरीरं भवाग्रं हि गत्वापि मुनिर् उद्रकः ।कर्मणोऽन्ते च्युतस् तस्मात् तिर्यग्योनिं प्रपत्स्यते ॥ ५६ ॥

Segmented

अशरीरम् भव-अग्रम् हि गत्वा अपि मुनिः उद्रकः कर्मणो ऽन्ते च्युतः तस्मात् तिर्यग्योनिम् प्रपत्स्यते

Analysis

Word Lemma Parse
अशरीरम् अशरीर pos=a,g=n,c=2,n=s
भव भव pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=2,n=s
हि हि pos=i
गत्वा गम् pos=vi
अपि अपि pos=i
मुनिः मुनि pos=n,g=m,c=1,n=s
उद्रकः उद्रक pos=n,g=m,c=1,n=s
कर्मणो कर्मन् pos=n,g=n,c=6,n=s
ऽन्ते अन्त pos=n,g=m,c=7,n=s
च्युतः च्यु pos=va,g=m,c=1,n=s,f=part
तस्मात् तद् pos=n,g=n,c=5,n=s
तिर्यग्योनिम् तिर्यग्योनि pos=n,g=f,c=2,n=s
प्रपत्स्यते प्रपद् pos=v,p=3,n=s,l=lrt