Original

तस्माद् अस्वन्तम् अत्राणम् अविश्वास्यम् अतर्पकम् ।विज्ञाय क्षयिणं स्वर्गम् अपवर्गे मतिं कुरु ॥ ५५ ॥

Segmented

तस्माद् अ सु अन्तम् अ त्राणम् अ विश्वास्यम् अ तर्पकम् विज्ञाय क्षयिणम् स्वर्गम् अपवर्गे मतिम् कुरु

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
pos=i
सु सु pos=i
अन्तम् अन्त pos=n,g=m,c=2,n=s
pos=i
त्राणम् त्राण pos=n,g=m,c=2,n=s
pos=i
विश्वास्यम् विश्वासय् pos=va,g=m,c=2,n=s,f=krtya
pos=i
तर्पकम् तर्पक pos=a,g=m,c=2,n=s
विज्ञाय विज्ञा pos=vi
क्षयिणम् क्षयिन् pos=a,g=m,c=2,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
अपवर्गे अपवर्ग pos=n,g=m,c=7,n=s
मतिम् मति pos=n,g=f,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot