Original

सुखम् उत्पद्यते यच् च दिवि कामान् उपाश्नताम् ।यच् च दुःखं निपततां दुःखम् एव विषिष्यते ॥ ५४ ॥

Segmented

सुखम् उत्पद्यते यत् च दिवि कामान् उपाश्नताम् यत् च दुःखम् निपतताम् दुःखम् एव विशिष्यते

Analysis

Word Lemma Parse
सुखम् सुख pos=n,g=n,c=1,n=s
उत्पद्यते उत्पद् pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s
pos=i
दिवि दिव् pos=n,g=m,c=7,n=s
कामान् काम pos=n,g=m,c=2,n=p
उपाश्नताम् उपाश् pos=va,g=m,c=6,n=p,f=part
यत् यद् pos=n,g=n,c=1,n=s
pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
निपतताम् निपत् pos=va,g=m,c=6,n=p,f=part
दुःखम् दुःख pos=n,g=n,c=1,n=s
एव एव pos=i
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat