Original

रजो गृह्णन्ति वासांसि म्लायन्ति परमाः स्रजः ।गात्रेभ्यो जायते स्वेदो रतिर् भवति नासने ॥ ५२ ॥

Segmented

रजो गृह्णन्ति वासांसि म्लायन्ति परमाः स्रजः गात्रेभ्यो जायते स्वेदो रतिः भवति न आसने

Analysis

Word Lemma Parse
रजो रजस् pos=n,g=n,c=2,n=s
गृह्णन्ति ग्रह् pos=v,p=3,n=p,l=lat
वासांसि वासस् pos=n,g=n,c=1,n=p
म्लायन्ति म्ला pos=v,p=3,n=p,l=lat
परमाः परम pos=a,g=f,c=1,n=p
स्रजः स्रज् pos=n,g=f,c=1,n=p
गात्रेभ्यो गात्र pos=n,g=n,c=5,n=p
जायते जन् pos=v,p=3,n=s,l=lat
स्वेदो स्वेद pos=n,g=m,c=1,n=s
रतिः रति pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
pos=i
आसने आसन pos=n,g=n,c=7,n=s