Original

तीव्रं ह्य् उप्तद्यते दुःखम् इह तावन् मुमूर्षताम् ।किं पुनः पततां स्वर्गाद् एवान्ते सुखसेविनाम् ॥ ५१ ॥

Segmented

तीव्रम् हि उत्पद्यते दुःखम् इह तावत् मुमूर्षताम् किम् पुनः पतताम् स्वर्गात् एव अन्ते सुख-सेविनाम्

Analysis

Word Lemma Parse
तीव्रम् तीव्र pos=a,g=n,c=1,n=s
हि हि pos=i
उत्पद्यते उत्पद् pos=v,p=3,n=s,l=lat
दुःखम् दुःख pos=n,g=n,c=1,n=s
इह इह pos=i
तावत् तावत् pos=i
मुमूर्षताम् मुमूर्ष् pos=va,g=m,c=6,n=p,f=part
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
पतताम् पत् pos=va,g=m,c=6,n=p,f=part
स्वर्गात् स्वर्ग pos=n,g=m,c=5,n=s
एव एव pos=i
अन्ते अन्त pos=n,g=m,c=7,n=s
सुख सुख pos=n,comp=y
सेविनाम् सेविन् pos=a,g=m,c=6,n=p