Original

संवृतेन च शान्तेन तीव्रेण मदनेन च ।जलाग्नेर् इव संसर्गाच् छशाम च शुशोष च ॥ ५ ॥

Segmented

संवृतेन च शान्तेन तीव्रेण मदनेन च जल-अग्नेः इव संसर्गात् शशाम च शुशोष च

Analysis

Word Lemma Parse
संवृतेन संवृ pos=va,g=m,c=3,n=s,f=part
pos=i
शान्तेन शम् pos=va,g=m,c=3,n=s,f=part
तीव्रेण तीव्र pos=a,g=m,c=3,n=s
मदनेन मदन pos=n,g=m,c=3,n=s
pos=i
जल जल pos=n,comp=y
अग्नेः अग्नि pos=n,g=m,c=6,n=s
इव इव pos=i
संसर्गात् संसर्ग pos=n,g=m,c=5,n=s
शशाम शम् pos=v,p=3,n=s,l=lit
pos=i
शुशोष शुष् pos=v,p=3,n=s,l=lit
pos=i