Original

संसदं शोभयित्वैन्द्रीम् उपेन्द्रश् च त्रिविक्रमः ।क्षीणकर्मा पपातोव्रिं मध्याद् अप्सरसां रसन् ॥ ४९ ॥

Segmented

संसदम् शोभयित्वा ऐन्द्रीम् उपेन्द्रः च इन्द्र-विक्रमः क्षीण-कर्मा पपात उर्वीम् मध्यात् अप्सरसाम् रसन्

Analysis

Word Lemma Parse
संसदम् संसद् pos=n,g=f,c=2,n=s
शोभयित्वा शोभय् pos=vi
ऐन्द्रीम् ऐन्द्र pos=a,g=f,c=2,n=s
उपेन्द्रः उपेन्द्र pos=n,g=m,c=1,n=s
pos=i
इन्द्र इन्द्र pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
क्षीण क्षि pos=va,comp=y,f=part
कर्मा कर्मन् pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
उर्वीम् उर्वी pos=n,g=f,c=2,n=s
मध्यात् मध्य pos=n,g=n,c=5,n=s
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
रसन् रस् pos=va,g=m,c=1,n=s,f=part