Original

किं च राजर्षिभिस् तावद् असुरैर् वा सुरादिभिः ।महेन्द्राः शतशः पेतुर् माहात्म्यम् अपि न स्थिरम् ॥ ४८ ॥

Segmented

किंच राज-ऋषिभिः तावत् असुरैः वा सुर-आदिभिः महा-इन्द्राः शतशः पेतुः माहात्म्यम् अपि न स्थिरम्

Analysis

Word Lemma Parse
किंच किंच pos=i
राज राजन् pos=n,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
तावत् तावत् pos=i
असुरैः असुर pos=n,g=m,c=3,n=p
वा वा pos=i
सुर सुर pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
शतशः शतशस् pos=i
पेतुः पत् pos=v,p=3,n=p,l=lit
माहात्म्यम् माहात्म्य pos=n,g=n,c=1,n=s
अपि अपि pos=i
pos=i
स्थिरम् स्थिर pos=a,g=n,c=1,n=s