Original

असुराः पूर्वद्वास् तु सुरैर् अपहृतश्रियः ।श्रियं समनुशोचन्तः पातालं शरञं ययुः ॥ ४७ ॥

Segmented

असुराः पूर्वदेवाः तु सुरैः अपहृत-श्रियः श्रियम् समनुशोचन्तः पातालम् शरणम् ययुः

Analysis

Word Lemma Parse
असुराः असुर pos=n,g=m,c=1,n=p
पूर्वदेवाः पूर्वदेव pos=n,g=m,c=1,n=p
तु तु pos=i
सुरैः सुर pos=n,g=m,c=3,n=p
अपहृत अपहृ pos=va,comp=y,f=part
श्रियः श्री pos=n,g=m,c=1,n=p
श्रियम् श्री pos=n,g=f,c=2,n=s
समनुशोचन्तः समनुशुच् pos=va,g=m,c=1,n=p,f=part
पातालम् पाताल pos=n,g=n,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
ययुः या pos=v,p=3,n=p,l=lit