Original

भूर्दियुम्नो ययातिश् च ते चान्ये च नृपर्षभाः ।कर्मभिर् द्याम् अभिक्रीय तत्क्षयात् पुनर् अत्यजन् ॥ ४६ ॥

Segmented

भूरिद्युम्नो ययातिः च ते च अन्ये च नृप-ऋषभाः कर्मभिः द्याम् अभिक्रीय तद्-क्षयात् पुनः अत्यजन्

Analysis

Word Lemma Parse
भूरिद्युम्नो भूरिद्युम्न pos=n,g=m,c=1,n=s
ययातिः ययाति pos=n,g=m,c=1,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
नृप नृप pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
द्याम् दिव् pos=n,g=m,c=2,n=s
अभिक्रीय अभिक्री pos=vi
तद् तद् pos=n,comp=y
क्षयात् क्षय pos=n,g=m,c=5,n=s
पुनः पुनर् pos=i
अत्यजन् त्यज् pos=v,p=3,n=p,l=lan