Original

तथैवेलिविलो राज राजवृत्तेन संस्कृतः ।स्वर्गं गत्वा पुनर् भ्रष्टः कूर्मीभूतः किलार्णवे ॥ ४५ ॥

Segmented

तथा एवा इलिविलः राजा राज-वृत्तेन संस्कृतः स्वर्गम् गत्वा पुनः भ्रष्टः कूर्मीभूतः किल अर्णवे

Analysis

Word Lemma Parse
तथा तथा pos=i
एवा एव pos=i
इलिविलः इलिविल pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
संस्कृतः संस्कृ pos=va,g=m,c=1,n=s,f=part
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
पुनः पुनर् pos=i
भ्रष्टः भ्रंश् pos=va,g=m,c=1,n=s,f=part
कूर्मीभूतः कूर्मीभू pos=va,g=m,c=1,n=s,f=part
किल किल pos=i
अर्णवे अर्णव pos=n,g=m,c=7,n=s