Original

राज्यं कृत्वापि देवानां पपात नहुषो भुवि ।प्राप्तः किल ब्जुअङ्गत्वं नाद्यापि परिमुच्यते ॥ ४४ ॥

Segmented

राज्यम् कृत्वा अपि देवानाम् पपात नहुषो भुवि प्राप्तः किल भुजंग-त्वम् न अद्य अपि परिमुच्यते

Analysis

Word Lemma Parse
राज्यम् राज्य pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
अपि अपि pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
पपात पत् pos=v,p=3,n=s,l=lit
नहुषो नहुष pos=n,g=m,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
किल किल pos=i
भुजंग भुजंग pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
pos=i
अद्य अद्य pos=i
अपि अपि pos=i
परिमुच्यते परिमुच् pos=v,p=3,n=s,l=lat