Original

शक्रस्यार्धासनं गत्वा पूर्वपार्थिव एव यः ।सदेवतं गते काले मान्धाताधः पुनर् ययौ ॥ ४३ ॥

Segmented

शक्रस्य अर्धासनम् गत्वा पूर्व-पार्थिवः एव यः स देव-त्वम् गतः काले मान्धाता अधस् पुनः ययौ

Analysis

Word Lemma Parse
शक्रस्य शक्र pos=n,g=m,c=6,n=s
अर्धासनम् अर्धासन pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
पूर्व पूर्व pos=n,comp=y
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
एव एव pos=i
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
मान्धाता मान्धातृ pos=n,g=m,c=1,n=s
अधस् अधस् pos=i
पुनः पुनर् pos=i
ययौ या pos=v,p=3,n=s,l=lit