Original

श्येनाय प्राणिवात्सल्यात् स्वमांसान्य् अपि दत्तवान् ।शिभिः स्वर्गात् परिभ्रष्टस् तादृक् कृत्वापि दुष्करम् ॥ ४२ ॥

Segmented

श्येनाय प्राणि-वात्सल्यात् स्व-मांसानि अपि दत्तवान् शिबिः स्वर्गात् परिभ्रष्टः तादृः कृत्वा अपि दुष्करम्

Analysis

Word Lemma Parse
श्येनाय श्येन pos=n,g=m,c=4,n=s
प्राणि प्राणिन् pos=n,comp=y
वात्सल्यात् वात्सल्य pos=n,g=n,c=5,n=s
स्व स्व pos=a,comp=y
मांसानि मांस pos=n,g=n,c=2,n=p
अपि अपि pos=i
दत्तवान् दा pos=va,g=m,c=1,n=s,f=part
शिबिः शिबि pos=n,g=m,c=1,n=s
स्वर्गात् स्वर्ग pos=n,g=m,c=5,n=s
परिभ्रष्टः परिभ्रंश् pos=va,g=m,c=1,n=s,f=part
तादृः तादृश् pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
अपि अपि pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s