Original

तस्य भुक्तवतः स्वर्गे विषयान् उत्तमान् अपि ।भ्रष्टस्यार्तस्य दुःखेन किम् आस्वादः करोति सः ॥ ४१ ॥

Segmented

तस्य भुक्तवतः स्वर्गे विषयान् उत्तमान् अपि भ्रष्टस्य आर्तस्य दुःखेन किम् आस्वादः करोति सः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=n,c=6,n=s
भुक्तवतः भुज् pos=va,g=m,c=6,n=s,f=part
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
विषयान् विषय pos=n,g=m,c=2,n=p
उत्तमान् उत्तम pos=a,g=m,c=2,n=p
अपि अपि pos=i
भ्रष्टस्य भ्रंश् pos=va,g=m,c=6,n=s,f=part
आर्तस्य आर्त pos=a,g=m,c=6,n=s
दुःखेन दुःख pos=n,g=n,c=3,n=s
किम् pos=n,g=n,c=2,n=s
आस्वादः आस्वाद pos=n,g=m,c=1,n=s
करोति कृ pos=v,p=3,n=s,l=lat
सः तद् pos=n,g=m,c=1,n=s