Original

यदा भ्रष्टस्य कुशलं शिष्टं किं चिन् न विद्यते ।त्रियक्षु पितृलोके वा नरके वोपपद्यते ॥ ४० ॥

Segmented

यदा भ्रष्टस्य कुशलम् शिष्टम् किंचिद् न विद्यते तिर्यक्षु पितृ-लोके वा नरके च उपपद्यते

Analysis

Word Lemma Parse
यदा यदा pos=i
भ्रष्टस्य भ्रंश् pos=va,g=m,c=6,n=s,f=part
कुशलम् कुशल pos=n,g=n,c=1,n=s
शिष्टम् शिष् pos=va,g=n,c=1,n=s,f=part
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
तिर्यक्षु तिर्यञ्च् pos=a,g=m,c=7,n=p
पितृ पितृ pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
वा वा pos=i
नरके नरक pos=n,g=m,c=7,n=s
pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat