Original

कामचर्यासु कुशलो भिक्षुचर्यासु विक्लवः ।परमाचार्यविष्टब्धो ब्रह्मचर्यं चचार सः ॥ ४ ॥

Segmented

काम-चर्यासु कुशलो भिक्षु-चर्यासु विक्लवः परम-आचार्य-विष्टब्धः ब्रह्मचर्यम् चचार सः

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
चर्यासु चर्या pos=n,g=f,c=7,n=p
कुशलो कुशल pos=a,g=m,c=1,n=s
भिक्षु भिक्षु pos=n,comp=y
चर्यासु चर्या pos=n,g=f,c=7,n=p
विक्लवः विक्लव pos=a,g=m,c=1,n=s
परम परम pos=a,comp=y
आचार्य आचार्य pos=n,comp=y
विष्टब्धः विष्टम्भ् pos=va,g=m,c=1,n=s,f=part
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=2,n=s
चचार चर् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s