Original

कृत्वापि दुष्करं कर्म स्वर्गं लब्ध्वापि दुर्लभम् ।नृलोकं पुनर् एवैति प्रवासात् स्वगृहं यथा ॥ ३९ ॥

Segmented

कृत्वा अपि दुष्करम् कर्म स्वर्गम् लब्ध्वा अपि दुर्लभम् नृ-लोकम् पुनः एव एति प्रवासात् स्व-गृहम् यथा

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
अपि अपि pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
लब्ध्वा लभ् pos=vi
अपि अपि pos=i
दुर्लभम् दुर्लभ pos=a,g=m,c=2,n=s
नृ नृ pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
एव एव pos=i
एति pos=v,p=3,n=s,l=lat
प्रवासात् प्रवास pos=n,g=m,c=5,n=s
स्व स्व pos=a,comp=y
गृहम् गृह pos=n,g=n,c=2,n=s
यथा यथा pos=i