Original

कामानां प्रार्थना दुःखा प्राप्तौ तृप्तिर् न विद्यते ।वियोगान् नियतः शोको वियोगश् च ध्रुवो दिवि ॥ ३८ ॥

Segmented

कामानाम् प्रार्थना दुःखा प्राप्तौ तृप्तिः न विद्यते वियोगात् नियतः शोको वियोगः च ध्रुवो दिवि

Analysis

Word Lemma Parse
कामानाम् काम pos=n,g=m,c=6,n=p
प्रार्थना प्रार्थना pos=n,g=f,c=1,n=s
दुःखा दुःख pos=a,g=f,c=1,n=s
प्राप्तौ प्राप्ति pos=n,g=f,c=7,n=s
तृप्तिः तृप्ति pos=n,g=f,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
वियोगात् वियोग pos=n,g=m,c=5,n=s
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
शोको शोक pos=n,g=m,c=1,n=s
वियोगः वियोग pos=n,g=m,c=1,n=s
pos=i
ध्रुवो ध्रुव pos=a,g=m,c=1,n=s
दिवि दिव् pos=n,g=m,c=7,n=s