Original

संपत्तौ वा विपत्तौ वा दिवा वा नक्तम् एव वा ।कामेषु हि सटृष्ञस्य न शान्तिर् उपदद्यते ॥ ३७ ॥

Segmented

संपत्तौ वा विपत्तौ वा दिवा वा नक्तम् एव वा कामेषु हि स तृष्णस्य न शान्तिः उपपद्यते

Analysis

Word Lemma Parse
संपत्तौ सम्पत्ति pos=n,g=f,c=7,n=s
वा वा pos=i
विपत्तौ विपत्ति pos=n,g=f,c=7,n=s
वा वा pos=i
दिवा दिवा pos=i
वा वा pos=i
नक्तम् नक्त pos=n,g=n,c=2,n=s
एव एव pos=i
वा वा pos=i
कामेषु काम pos=n,g=m,c=7,n=p
हि हि pos=i
pos=i
तृष्णस्य तृष्णा pos=n,g=m,c=6,n=s
pos=i
शान्तिः शान्ति pos=n,g=f,c=1,n=s
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat