Original

मानसं बलवद् दुःखं तर्षे तिष्ठति तिष्ठति ।तं तर्षं छिन्धि दुःखं हि तृष्णा चास्ति च नास्ति च ॥ ३६ ॥

Segmented

मानसम् बलवद् दुःखम् तर्षे तिष्ठति तिष्ठति तम् तर्षम् छिन्द्धि दुःखम् हि तृष्णा च अस्ति च ना अस्ति च

Analysis

Word Lemma Parse
मानसम् मानस pos=a,g=n,c=1,n=s
बलवद् बलवत् pos=a,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
तर्षे तर्ष pos=n,g=m,c=7,n=s
तिष्ठति स्था pos=va,g=m,c=7,n=s,f=part
तिष्ठति स्था pos=va,g=m,c=7,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
तर्षम् तर्ष pos=n,g=m,c=2,n=s
छिन्द्धि छिद् pos=v,p=2,n=s,l=lot
दुःखम् दुःख pos=n,g=n,c=1,n=s
हि हि pos=i
तृष्णा तृष्णा pos=n,g=f,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
ना pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i