Original

न तत्र कार्यं तूर्यैस् ते न स्त्रीभिर् न विभूषनैः ।एकस् त्वं यत्रत्रस्थस् तया रत्याभिरंस्यसे ॥ ३५ ॥

Segmented

न तत्र कार्यम् तूर्यैः ते न स्त्रीभिः न विभूषणैः एकः त्वम् यत्र तत्रस्थः तया रत्या अभिरंस्यसे

Analysis

Word Lemma Parse
pos=i
तत्र तत्र pos=i
कार्यम् कार्य pos=n,g=n,c=1,n=s
तूर्यैः तूर्य pos=n,g=n,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
pos=i
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
pos=i
विभूषणैः विभूषण pos=n,g=n,c=3,n=p
एकः एक pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
यत्र यत्र pos=i
तत्रस्थः तत्रस्थ pos=a,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
रत्या रति pos=n,g=f,c=3,n=s
अभिरंस्यसे अभिरम् pos=v,p=2,n=s,l=lrt