Original

रिरंसा यदि ते तस्माद् अध्यात्मे धीयतां मनः ।प्रशान्त चानवद्या च नास्त्य् अध्यात्मसमा रतिः ॥ ३४ ॥

Segmented

रिरंसा यदि ते तस्मात् अध्यात्मे धीयताम् मनः प्रशान्ता च अनवद्या च ना अस्ति अध्यात्म-समा रतिः

Analysis

Word Lemma Parse
रिरंसा रिरंसा pos=n,g=f,c=1,n=s
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
अध्यात्मे अध्यात्म pos=n,g=n,c=7,n=s
धीयताम् धा pos=v,p=3,n=s,l=lot
मनः मनस् pos=n,g=n,c=1,n=s
प्रशान्ता प्रशम् pos=va,g=f,c=1,n=s,f=part
pos=i
अनवद्या अनवद्य pos=a,g=f,c=1,n=s
pos=i
ना pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अध्यात्म अध्यात्म pos=n,comp=y
समा सम pos=n,g=f,c=1,n=s
रतिः रति pos=n,g=f,c=1,n=s