Original

अतृप्तौ च कुतः शान्तिर् अशान्तौ च कुतः सुखम् ।असुखे च कुतः पृतिर् अप्रीतौ च कुतो रतिः ॥ ३३ ॥

Segmented

अतृप्तौ स कुतः शान्तिः अशान्तौ च कुतः सुखम् असुखे च कुतः प्रीतिः अप्रीतौ च कुतो रतिः

Analysis

Word Lemma Parse
अतृप्तौ अतृप्ति pos=n,g=f,c=7,n=s
तद् pos=n,g=m,c=1,n=s
कुतः कुतस् pos=i
शान्तिः शान्ति pos=n,g=f,c=1,n=s
अशान्तौ अशान्ति pos=n,g=f,c=7,n=s
pos=i
कुतः कुतस् pos=i
सुखम् सुख pos=n,g=n,c=1,n=s
असुखे असुख pos=n,g=n,c=7,n=s
pos=i
कुतः कुतस् pos=i
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
अप्रीतौ अप्रीति pos=n,g=f,c=7,n=s
pos=i
कुतो कुतस् pos=i
रतिः रति pos=n,g=f,c=1,n=s