Original

तृप्तिर् नास्तीन्धनैर् अग्नेर् नाम्भसा लवणाम्भसः ।नापि कामैः सतृष्णस्य तस्मात् कामा न तृप्तये ॥ ३२ ॥

Segmented

तृप्तिः न अस्ति इन्धनैः अग्नेः ना अम्भसा लवणाम्भसः ना अपि कामैः स तृष्णस्य तस्मात् कामा न तृप्तये

Analysis

Word Lemma Parse
तृप्तिः तृप्ति pos=n,g=f,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
इन्धनैः इन्धन pos=n,g=n,c=3,n=p
अग्नेः अग्नि pos=n,g=m,c=6,n=s
ना pos=i
अम्भसा अम्भस् pos=n,g=n,c=3,n=s
लवणाम्भसः लवणाम्भस् pos=n,g=m,c=6,n=s
ना pos=i
अपि अपि pos=i
कामैः काम pos=n,g=m,c=3,n=p
pos=i
तृष्णस्य तृष्णा pos=n,g=m,c=6,n=s
तस्मात् तस्मात् pos=i
कामा काम pos=n,g=m,c=1,n=p
pos=i
तृप्तये तृप्ति pos=n,g=f,c=4,n=s