Original

संसारे वर्तमानेन यदा चाप्सरसस् त्वया ।प्राप्तास् त्यक्ताश् च शतशस् ताभ्यः किम् इति ते स्पृहा ॥ ३१ ॥

Segmented

संसारे वर्तमानेन यदा च अप्सरसः त्वया प्राप्ताः त्यक्ताः च शतशस् ताभ्यः किम् इति ते स्पृहा

Analysis

Word Lemma Parse
संसारे संसार pos=n,g=m,c=7,n=s
वर्तमानेन वृत् pos=va,g=m,c=3,n=s,f=part
यदा यदा pos=i
pos=i
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
प्राप्ताः प्राप् pos=va,g=f,c=1,n=p,f=part
त्यक्ताः त्यज् pos=va,g=f,c=1,n=p,f=part
pos=i
शतशस् शतशस् pos=i
ताभ्यः तद् pos=n,g=f,c=5,n=p
किम् pos=n,g=n,c=1,n=s
इति इति pos=i
ते त्वद् pos=n,g=,c=6,n=s
स्पृहा स्पृहा pos=n,g=f,c=1,n=s