Original

यथा पश्यति मध्व् एव न प्रपातम् अवेक्षते ।पश्यस्य् अप्सरसस् तद्वद् भ्रंशम् अन्ते न पश्यसि ॥ २९ ॥

Segmented

यथा पश्यति मधु एव न प्रपातम् अवेक्षते पश्यसि अप्सरसः तद्वत् भ्रंशम् अन्ते न पश्यसि

Analysis

Word Lemma Parse
यथा यथा pos=i
पश्यति पश् pos=va,g=m,c=7,n=s,f=part
मधु मधु pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
प्रपातम् प्रपात pos=n,g=m,c=2,n=s
अवेक्षते अवेक्ष् pos=v,p=3,n=s,l=lat
पश्यसि दृश् pos=v,p=2,n=s,l=lat
अप्सरसः अप्सरस् pos=n,g=f,c=2,n=p
तद्वत् तद्वत् pos=i
भ्रंशम् भ्रंश pos=n,g=m,c=2,n=s
अन्ते अन्त pos=n,g=m,c=7,n=s
pos=i
पश्यसि पश् pos=v,p=2,n=s,l=lat