Original

आकाङ्क्षेच् च यथा रोगं प्रतीकारसुखेप्सया ।दुःखम् अन्विच्छति भवांस् तथा विषयतृश्णया ॥ २८ ॥

Segmented

आकाङ्क्षेत् च यथा रोगम् प्रतीकार-सुख-ईप्सया दुःखम् अन्विच्छति भवान् तथा विषय-तृष्णया

Analysis

Word Lemma Parse
आकाङ्क्षेत् आकाङ्क्ष् pos=v,p=3,n=s,l=vidhilin
pos=i
यथा यथा pos=i
रोगम् रोग pos=n,g=m,c=2,n=s
प्रतीकार प्रतीकार pos=n,comp=y
सुख सुख pos=n,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
अन्विच्छति अन्विष् pos=v,p=3,n=s,l=lat
भवान् भवत् pos=a,g=m,c=1,n=s
तथा तथा pos=i
विषय विषय pos=n,comp=y
तृष्णया तृष्णा pos=n,g=f,c=3,n=s