Original

यथा फलविशेषार्थं बीजं वपति कार्षकः ।तद्वद् विषयकार्पण्याद् विषयांस् त्यक्तवान् असि ॥ २७ ॥

Segmented

यथा फल-विशेष-अर्थम् बीजम् वपति कार्षकः तद्वद् विषय-कार्पण्यात् विषयान् त्यक्तवान् असि

Analysis

Word Lemma Parse
यथा यथा pos=i
फल फल pos=n,comp=y
विशेष विशेष pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
बीजम् बीज pos=n,g=n,c=2,n=s
वपति वप् pos=v,p=3,n=s,l=lat
कार्षकः कार्षक pos=n,g=m,c=1,n=s
तद्वद् तद्वत् pos=i
विषय विषय pos=n,comp=y
कार्पण्यात् कार्पण्य pos=n,g=n,c=5,n=s
विषयान् विषय pos=n,g=m,c=2,n=p
त्यक्तवान् त्यज् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat