Original

चिक्रीषन्ति यथा पण्यं वणिजो लाभलिप्सया ।धर्मचर्या तव तथा पण्यभूता न शान्तये ॥ २६ ॥

Segmented

चिक्रीषन्ति यथा पण्यम् वणिजो लाभ-लिप्सया धर्म-चर्या तव तथा पण्य-भूता न शान्तये

Analysis

Word Lemma Parse
चिक्रीषन्ति चिक्रीष् pos=va,g=n,c=1,n=p,f=part
यथा यथा pos=i
पण्यम् पण्य pos=n,g=n,c=2,n=s
वणिजो वणिज् pos=n,g=m,c=1,n=p
लाभ लाभ pos=n,comp=y
लिप्सया लिप्सा pos=n,g=f,c=3,n=s
धर्म धर्म pos=n,comp=y
चर्या चर्या pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
तथा तथा pos=i
पण्य पण्य pos=n,comp=y
भूता भू pos=va,g=f,c=1,n=s,f=part
pos=i
शान्तये शान्ति pos=n,g=f,c=4,n=s