Original

तिताडयिषयासृप्तो यथा मेषोऽपसर्पति ।तद्वद् अब्रह्मचर्याय ब्रह्मचर्यम् इदं तव ॥ २५ ॥

Segmented

तिताडयिषया आसृप्तः यथा मेषो ऽपसर्पति तद्वद् अ ब्रह्मचर्याय ब्रह्मचर्यम् इदम् तव

Analysis

Word Lemma Parse
तिताडयिषया तिताडयिषा pos=n,g=f,c=3,n=s
आसृप्तः आसृप् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
मेषो मेष pos=n,g=m,c=1,n=s
ऽपसर्पति अपसृप् pos=v,p=3,n=s,l=lat
तद्वद् तद्वत् pos=i
pos=i
ब्रह्मचर्याय ब्रह्मचर्य pos=n,g=n,c=4,n=s
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s