Original

यथासनार्थं स्कन्धेन कश् चिद् गुर्वीं शिलां वहेत् ।तद्वत् त्वम् अपि कामार्थं नियमं वोढुम् उद्यतः ॥ २४ ॥

Segmented

यथा आसन-अर्थम् स्कन्धेन कश्चिद् गुर्वीम् शिलाम् वहेत् तद्वत् त्वम् अपि काम-अर्थम् नियमम् वोढुम् उद्यतः

Analysis

Word Lemma Parse
यथा यथा pos=i
आसन आसन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
स्कन्धेन स्कन्ध pos=n,g=m,c=3,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
गुर्वीम् गुरु pos=a,g=f,c=2,n=s
शिलाम् शिला pos=n,g=f,c=2,n=s
वहेत् वह् pos=v,p=3,n=s,l=vidhilin
तद्वत् तद्वत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
काम काम pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
नियमम् नियम pos=n,g=m,c=2,n=s
वोढुम् वह् pos=vi
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part