Original

आकारेणावगच्छामि तव धर्मप्रयोजनम् ।यज् ज्ञात्वा त्वयि जातं मे हास्यं काउण्यम् एव च ॥ २३ ॥

Segmented

आकारेण अवगच्छामि तव धर्म-प्रयोजनम् यत् ज्ञात्वा त्वयि जातम् मे हास्यम् कारुण्यम् एव च

Analysis

Word Lemma Parse
आकारेण आकार pos=n,g=m,c=3,n=s
अवगच्छामि अवगम् pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
धर्म धर्म pos=n,comp=y
प्रयोजनम् प्रयोजन pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
त्वयि त्वद् pos=n,g=,c=7,n=s
जातम् जन् pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
हास्यम् हास्य pos=n,g=n,c=1,n=s
कारुण्यम् कारुण्य pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i