Original

ततस् तस्येङ्गितं ज्ञात्वा मनःसंकल्पसूचकम् ।बभाषे वाक्यम् आनन्दो मधुरोदर्कम् अप्रियम् ॥ २२ ॥

Segmented

ततस् तस्य इङ्गितम् ज्ञात्वा मनः-संकल्प-सूचकम् बभाषे वाक्यम् आनन्दः मधुर-उदर्कम् अप्रियम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
इङ्गितम् इङ्गित pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
मनः मनस् pos=n,comp=y
संकल्प संकल्प pos=n,comp=y
सूचकम् सूचक pos=a,g=n,c=2,n=s
बभाषे भाष् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
आनन्दः आनन्द pos=n,g=m,c=1,n=s
मधुर मधुर pos=a,comp=y
उदर्कम् उदर्क pos=n,g=n,c=2,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s