Original

श्लक्ष्णपूर्वम् अथो तेन हृदि सोऽभिहतस् तदा ।ध्यात्वा दीर्घं निशश्वास किं चिच् चावाञ्मुखोऽभवत् ॥ २१ ॥

Segmented

श्लक्ष्ण-पूर्वम् अथो तेन हृदि सो अभिहतः तदा ध्यात्वा दीर्घम् निशश्वास किंचिद् च अवाङ्मुखः ऽभवत्

Analysis

Word Lemma Parse
श्लक्ष्ण श्लक्ष्ण pos=a,comp=y
पूर्वम् पूर्वम् pos=i
अथो अथो pos=i
तेन तद् pos=n,g=m,c=3,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
सो तद् pos=n,g=m,c=1,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
ध्यात्वा ध्या pos=vi
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
निशश्वास निश्वस् pos=v,p=3,n=s,l=lit
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
pos=i
अवाङ्मुखः अवाङ्मुख pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan