Original

यदि तावद् इदं सत्यं वक्ष्याम्य् अत्र युदषधम् ।औद्धत्यम् अथ वक्तॄमा अभिदास्यामि तत्त्वतः ॥ २० ॥

Segmented

यदि तावत् इदम् सत्यम् वक्ष्यामि अत्र यत् औषधम् औद्धत्यम् अथ वक्तॄणाम् अभिधास्यामि तत् रजः

Analysis

Word Lemma Parse
यदि यदि pos=i
तावत् तावत् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
अत्र अत्र pos=i
यत् यद् pos=n,g=n,c=1,n=s
औषधम् औषध pos=n,g=n,c=1,n=s
औद्धत्यम् औद्धत्य pos=n,g=n,c=2,n=s
अथ अथ pos=i
वक्तॄणाम् वक्तृ pos=a,g=m,c=6,n=p
अभिधास्यामि अभिधा pos=v,p=1,n=s,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
रजः रजस् pos=n,g=n,c=2,n=s