Original

अप्सरोभृतको धर्मं चरसीत्य् अभिदीयसे ।किम् इदं भूतम् आहोस्वित् प्ररिहासोऽयम् ईदृशः ॥ १९ ॥

Segmented

अप्सरः-भृतकः धर्मम् चरसि इति अभिधीयसे किम् इदम् भूतम् आहोस्वित् परिहासो अयम् ईदृशः

Analysis

Word Lemma Parse
अप्सरः अप्सरस् pos=n,comp=y
भृतकः भृतक pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
चरसि चर् pos=v,p=2,n=s,l=lat
इति इति pos=i
अभिधीयसे अभिधा pos=v,p=2,n=s,l=lat
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
भूतम् भू pos=va,g=n,c=1,n=s,f=part
आहोस्वित् आहोस्वित् pos=i
परिहासो परिहास pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
ईदृशः ईदृश pos=a,g=m,c=1,n=s