Original

विश्वासश् चार्थचर्या च सामान्यं सुखदुःखयोः ।मर्षणं प्रणयश् चैव मित्रवृत्तिर् इयं सताम् ॥ १७ ॥

Segmented

विश्वासः च अर्थ-चर्या च सामान्यम् सुख-दुःखयोः मर्षणम् प्रणयः च एव मित्र-वृत्तिः इयम् सताम्

Analysis

Word Lemma Parse
विश्वासः विश्वास pos=n,g=m,c=1,n=s
pos=i
अर्थ अर्थ pos=n,comp=y
चर्या चर्या pos=n,g=f,c=1,n=s
pos=i
सामान्यम् सामान्य pos=a,g=n,c=1,n=s
सुख सुख pos=n,comp=y
दुःखयोः दुःख pos=n,g=n,c=7,n=d
मर्षणम् मर्षण pos=n,g=n,c=1,n=s
प्रणयः प्रणय pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
मित्र मित्र pos=n,comp=y
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p