Original

स्प्रियं हि हितं स्निग्धम् अस्निग्धम् अहितं प्रियं ।दुर्लभं तु प्रियहितं स्वादु पथ्यम् इवौषधम् ॥ १६ ॥

Segmented

अप्रियम् हि हितम् स्निग्धम् अस्निग्धम् अहितम् प्रियम् दुर्लभम् तु प्रिय-हितम् स्वादु पथ्यम् इव औषधम्

Analysis

Word Lemma Parse
अप्रियम् अप्रिय pos=a,g=n,c=1,n=s
हि हि pos=i
हितम् हित pos=a,g=n,c=1,n=s
स्निग्धम् स्निग्ध pos=a,g=n,c=1,n=s
अस्निग्धम् अस्निग्ध pos=a,g=n,c=1,n=s
अहितम् अहित pos=a,g=n,c=1,n=s
प्रियम् प्रिय pos=a,g=n,c=1,n=s
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s
तु तु pos=i
प्रिय प्रिय pos=a,comp=y
हितम् हित pos=a,g=n,c=1,n=s
स्वादु स्वादु pos=a,g=n,c=1,n=s
पथ्यम् पथ्य pos=a,g=n,c=1,n=s
इव इव pos=i
औषधम् औषध pos=n,g=n,c=1,n=s