Original

आर्जवाभिहितं वाक्यं न च गन्तव्यम् अन्यथा ।रूक्षम् अप्य् आशये शुद्धे रूक्षतो नैति सज्जनः ॥ १५ ॥

Segmented

आर्जव-अभिहितम् वाक्यम् न च मन्तव्यम् अन्यथा रूक्षम् अपि आशये शुद्धे रूक्षतो ना एति सत्-जनः

Analysis

Word Lemma Parse
आर्जव आर्जव pos=n,comp=y
अभिहितम् अभिधा pos=va,g=n,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
pos=i
pos=i
मन्तव्यम् मन् pos=va,g=n,c=1,n=s,f=krtya
अन्यथा अन्यथा pos=i
रूक्षम् रूक्ष pos=a,g=n,c=1,n=s
अपि अपि pos=i
आशये आशय pos=n,g=m,c=7,n=s
शुद्धे शुध् pos=va,g=m,c=7,n=s,f=part
रूक्षतो रूक्ष pos=a,g=n,c=5,n=s
ना pos=i
एति pos=v,p=3,n=s,l=lat
सत् सत् pos=a,comp=y
जनः जन pos=n,g=m,c=1,n=s