Original

एकस् तु मम संदेहस् तवास्यां नियमे धृतौ ।अत्रानुनयम् इच्छामि वक्तव्यं यदि मनसे ॥ १४ ॥

Segmented

एकः तु मम संदेहः तव अस्याम् नियमे धृतौ अत्र अनुनयम् इच्छामि वक्तव्यम् यदि मन्यसे

Analysis

Word Lemma Parse
एकः एक pos=n,g=m,c=1,n=s
तु तु pos=i
मम मद् pos=n,g=,c=6,n=s
संदेहः संदेह pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
अस्याम् इदम् pos=n,g=f,c=7,n=s
नियमे नियम pos=n,g=m,c=7,n=s
धृतौ धृति pos=n,g=f,c=7,n=s
अत्र अत्र pos=i
अनुनयम् अनुनय pos=n,g=m,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
वक्तव्यम् वच् pos=va,g=n,c=2,n=s,f=krtya
यदि यदि pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat