Original

दुष्करं साध्व् अनार्येण मानिना चैव मार्दवम् ।अतिसर्गश् च लुब्धेन ब्रमचर्यं च रागिणा ॥ १३ ॥

Segmented

दुष्करम् साधु अनार्येण मानिना च एव मार्दवम् अतिसर्गः च लुब्धेन ब्रह्मचर्यम् च रागिणा

Analysis

Word Lemma Parse
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
अनार्येण अनार्य pos=a,g=m,c=3,n=s
मानिना मानिन् pos=a,g=m,c=3,n=s
pos=i
एव एव pos=i
मार्दवम् मार्दव pos=n,g=n,c=1,n=s
अतिसर्गः अतिसर्ग pos=n,g=m,c=1,n=s
pos=i
लुब्धेन लुभ् pos=va,g=m,c=3,n=s,f=part
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=1,n=s
pos=i
रागिणा रागिन् pos=a,g=m,c=3,n=s