Original

दुर्हरो मानसो व्याधिर् बलवांश् च तवाभवत् ।विनिवृत्तो यदि स ते सर्वथा धृतिमानसि ॥ १२ ॥

Segmented

दुर्हरो मानसो व्याधिः बलवान् च तव अभवत् विनिवृत्तो यदि च ते सर्वथा धृतिमान् असि

Analysis

Word Lemma Parse
दुर्हरो दुर्हर pos=a,g=m,c=1,n=s
मानसो मानस pos=a,g=m,c=1,n=s
व्याधिः व्याधि pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
pos=i
तव त्वद् pos=n,g=,c=6,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
विनिवृत्तो विनिवृत् pos=va,g=m,c=1,n=s,f=part
यदि यदि pos=i
pos=i
ते त्वद् pos=n,g=,c=4,n=s
सर्वथा सर्वथा pos=i
धृतिमान् धृतिमत् pos=a,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat