Original

व्याधिर् अल्पेन यत्नेन मृदुः प्रतिनिवार्यते ।प्रबलः प्रबलैर् एव यत्नैर् नश्यत्ति वा न वा ॥ ११ ॥

Segmented

व्याधिः अल्पेन यत्नेन मृदुः प्रतिनिवार्यते प्रबलः प्रबलैः एव यत्नैः नश्यति वा न वा

Analysis

Word Lemma Parse
व्याधिः व्याधि pos=n,g=m,c=1,n=s
अल्पेन अल्प pos=a,g=m,c=3,n=s
यत्नेन यत्न pos=n,g=m,c=3,n=s
मृदुः मृदु pos=a,g=m,c=1,n=s
प्रतिनिवार्यते प्रतिनिवारय् pos=v,p=3,n=s,l=lat
प्रबलः प्रबल pos=a,g=m,c=1,n=s
प्रबलैः प्रबल pos=a,g=m,c=3,n=p
एव एव pos=i
यत्नैः यत्न pos=n,g=m,c=3,n=p
नश्यति नश् pos=v,p=3,n=s,l=lat
वा वा pos=i
pos=i
वा वा pos=i