Original

अभिष्वक्तस्य कामेषु रागिणो विषयात्मनः ।यद् इयं संविद् उत्पन्ना नेयम् अल्पेन हेतुना ॥ १० ॥

Segmented

अभिष्वक्तस्य कामेषु रागिणो विषय-आत्मनः यत् इयम् संविद् उत्पन्ना न इयम् अल्पेन हेतुना

Analysis

Word Lemma Parse
अभिष्वक्तस्य अभिष्वज् pos=va,g=m,c=6,n=s,f=part
कामेषु काम pos=n,g=m,c=7,n=p
रागिणो रागिन् pos=a,g=m,c=6,n=s
विषय विषय pos=n,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
यत् यत् pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
संविद् संविद् pos=n,g=f,c=1,n=s
उत्पन्ना उत्पद् pos=va,g=f,c=1,n=s,f=part
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
अल्पेन अल्प pos=a,g=m,c=3,n=s
हेतुना हेतु pos=n,g=m,c=3,n=s