Original

ततस् ता योषितो दृष्ट्वा नन्दो नन्दनचारिणीः ।बबन्ध नियमस्तम्भे दुर्दमं चपलं मनः ॥ १ ॥

Segmented

ततस् ताः योषितो दृष्ट्वा नन्दो नन्दन-चारिणीः बबन्ध नियम-स्तम्भे दुर्दमम् चपलम् मनः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ताः तद् pos=n,g=f,c=2,n=p
योषितो योषित् pos=n,g=f,c=2,n=p
दृष्ट्वा दृश् pos=vi
नन्दो नन्द pos=n,g=m,c=1,n=s
नन्दन नन्दन pos=n,comp=y
चारिणीः चारिन् pos=a,g=f,c=2,n=p
बबन्ध बन्ध् pos=v,p=3,n=s,l=lit
नियम नियम pos=n,comp=y
स्तम्भे स्तम्भ pos=n,g=m,c=7,n=s
दुर्दमम् दुर्दम pos=a,g=n,c=2,n=s
चपलम् चपल pos=a,g=n,c=2,n=s
मनः मनस् pos=n,g=n,c=2,n=s