Original

बह्वायते तत्र सिते हि शृङ्गे संक्षिप्तबर्हः शयितो मयूरः ।भुजे बलस्यायतपीनबाहोर् वैडूर्यकेयूर इवाबभासे ॥ ८ ॥

Segmented

बहु-आयते तत्र सिते हि शृङ्गे संक्षिप्त-बर्हः शयितो मयूरः भुजे बलस्य आयत-पीन-बाहोः वैडूर्य-केयूरः इव आबभासे

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
आयते आयम् pos=va,g=n,c=7,n=s,f=part
तत्र तत्र pos=i
सिते सित pos=a,g=n,c=7,n=s
हि हि pos=i
शृङ्गे शृङ्ग pos=n,g=n,c=7,n=s
संक्षिप्त संक्षिप् pos=va,comp=y,f=part
बर्हः बर्ह pos=n,g=m,c=1,n=s
शयितो शी pos=va,g=m,c=1,n=s,f=part
मयूरः मयूर pos=n,g=m,c=1,n=s
भुजे भुज pos=n,g=m,c=7,n=s
बलस्य बल pos=n,g=m,c=6,n=s
आयत आयम् pos=va,comp=y,f=part
पीन पीन pos=a,comp=y
बाहोः बाहु pos=n,g=m,c=6,n=s
वैडूर्य वैडूर्य pos=n,comp=y
केयूरः केयूर pos=n,g=m,c=1,n=s
इव इव pos=i
आबभासे आभास् pos=v,p=3,n=s,l=lit