Original

शान्तेन्द्रिये तत्र मुनौ स्थिते तु सविस्मयं दिक्षु ददर्श नन्दः ।दरीश् च कुञ्जांश् च वनौकसश् च विभूषणं रक्षणम् एव चाद्रेः ॥ ७ ॥

Segmented

शान्त-इन्द्रिये तत्र मुनौ स्थिते तु स विस्मयम् दिक्षु ददर्श नन्दः दरीः च कुञ्जान् च वनौकसः च विभूषणम् रक्षणम् एव च अद्रेः

Analysis

Word Lemma Parse
शान्त शम् pos=va,comp=y,f=part
इन्द्रिये इन्द्रिय pos=n,g=m,c=7,n=s
तत्र तत्र pos=i
मुनौ मुनि pos=n,g=m,c=7,n=s
स्थिते स्था pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
pos=i
विस्मयम् विस्मय pos=n,g=n,c=2,n=s
दिक्षु दिश् pos=n,g=f,c=7,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit
नन्दः नन्द pos=n,g=m,c=1,n=s
दरीः दरी pos=n,g=f,c=2,n=p
pos=i
कुञ्जान् कुञ्ज pos=n,g=m,c=2,n=p
pos=i
वनौकसः वनौकस् pos=n,g=m,c=2,n=p
pos=i
विभूषणम् विभूषण pos=n,g=n,c=2,n=s
रक्षणम् रक्षण pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
अद्रेः अद्रि pos=n,g=m,c=6,n=s