Original

अतःपरं परमम् इति व्यवस्थितः परां धृतिम् परममुनौ चकार सः ।ततो मुनिः पवन इवाम्बरात् पतन् प्रगृह्य तं पुनर् अगमन् महीतलम् ॥ ६४ ॥

Segmented

अतस् परम् परमम् इति व्यवस्थितः पराम् धृतिम् परम-मुनौ चकार सः ततो मुनिः पवन इव अम्बरात् पतन् प्रगृह्य तम् पुनः अगमत् मही-तलम्

Analysis

Word Lemma Parse
अतस् अतस् pos=i
परम् परम् pos=i
परमम् परम pos=a,g=n,c=1,n=s
इति इति pos=i
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part
पराम् पर pos=n,g=f,c=2,n=s
धृतिम् धृति pos=n,g=f,c=2,n=s
परम परम pos=a,comp=y
मुनौ मुनि pos=n,g=m,c=7,n=s
चकार कृ pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
मुनिः मुनि pos=n,g=m,c=1,n=s
पवन पवन pos=n,g=m,c=1,n=s
इव इव pos=i
अम्बरात् अम्बर pos=n,g=n,c=5,n=s
पतन् पत् pos=va,g=m,c=1,n=s,f=part
प्रगृह्य प्रग्रह् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
अगमत् गम् pos=v,p=3,n=s,l=lun
मही मही pos=n,comp=y
तलम् तल pos=n,g=m,c=2,n=s